उत् + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिङ्घतात् / उच्शिङ्घतात् / उच्छिङ्घताद् / उच्शिङ्घताद् / उच्छिङ्घतु / उच्शिङ्घतु
उच्छिङ्घताम् / उच्शिङ्घताम्
उच्छिङ्घन्तु / उच्शिङ्घन्तु
मध्यम
उच्छिङ्घतात् / उच्शिङ्घतात् / उच्छिङ्घताद् / उच्शिङ्घताद् / उच्छिङ्घ / उच्शिङ्घ
उच्छिङ्घतम् / उच्शिङ्घतम्
उच्छिङ्घत / उच्शिङ्घत
उत्तम
उच्छिङ्घानि / उच्शिङ्घानि
उच्छिङ्घाव / उच्शिङ्घाव
उच्छिङ्घाम / उच्शिङ्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिङ्घ्यताम् / उच्शिङ्घ्यताम्
उच्छिङ्घ्येताम् / उच्शिङ्घ्येताम्
उच्छिङ्घ्यन्ताम् / उच्शिङ्घ्यन्ताम्
मध्यम
उच्छिङ्घ्यस्व / उच्शिङ्घ्यस्व
उच्छिङ्घ्येथाम् / उच्शिङ्घ्येथाम्
उच्छिङ्घ्यध्वम् / उच्शिङ्घ्यध्वम्
उत्तम
उच्छिङ्घ्यै / उच्शिङ्घ्यै
उच्छिङ्घ्यावहै / उच्शिङ्घ्यावहै
उच्छिङ्घ्यामहै / उच्शिङ्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः