उत् + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छचते / उच्शचते
उच्छचेते / उच्शचेते
उच्छचन्ते / उच्शचन्ते
मध्यम
उच्छचसे / उच्शचसे
उच्छचेथे / उच्शचेथे
उच्छचध्वे / उच्शचध्वे
उत्तम
उच्छचे / उच्शचे
उच्छचावहे / उच्शचावहे
उच्छचामहे / उच्शचामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छच्यते / उच्शच्यते
उच्छच्येते / उच्शच्येते
उच्छच्यन्ते / उच्शच्यन्ते
मध्यम
उच्छच्यसे / उच्शच्यसे
उच्छच्येथे / उच्शच्येथे
उच्छच्यध्वे / उच्शच्यध्वे
उत्तम
उच्छच्ये / उच्शच्ये
उच्छच्यावहे / उच्शच्यावहे
उच्छच्यामहे / उच्शच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः