उत् + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवङ्घिष्ट
उदवङ्घिषाताम्
उदवङ्घिषत
मध्यम
उदवङ्घिष्ठाः
उदवङ्घिषाथाम्
उदवङ्घिढ्वम्
उत्तम
उदवङ्घिषि
उदवङ्घिष्वहि
उदवङ्घिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवङ्घि
उदवङ्घिषाताम्
उदवङ्घिषत
मध्यम
उदवङ्घिष्ठाः
उदवङ्घिषाथाम्
उदवङ्घिढ्वम्
उत्तम
उदवङ्घिषि
उदवङ्घिष्वहि
उदवङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः