उत् + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदलिङ्गत् / उदलिङ्गद्
उदलिङ्गताम्
उदलिङ्गन्
मध्यम
उदलिङ्गः
उदलिङ्गतम्
उदलिङ्गत
उत्तम
उदलिङ्गम्
उदलिङ्गाव
उदलिङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलिङ्ग्यत
उदलिङ्ग्येताम्
उदलिङ्ग्यन्त
मध्यम
उदलिङ्ग्यथाः
उदलिङ्ग्येथाम्
उदलिङ्ग्यध्वम्
उत्तम
उदलिङ्ग्ये
उदलिङ्ग्यावहि
उदलिङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः