उत् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदराखिष्यत् / उदराखिष्यद्
उदराखिष्यताम्
उदराखिष्यन्
मध्यम
उदराखिष्यः
उदराखिष्यतम्
उदराखिष्यत
उत्तम
उदराखिष्यम्
उदराखिष्याव
उदराखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदराखिष्यत
उदराखिष्येताम्
उदराखिष्यन्त
मध्यम
उदराखिष्यथाः
उदराखिष्येथाम्
उदराखिष्यध्वम्
उत्तम
उदराखिष्ये
उदराखिष्यावहि
उदराखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः