उत् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदराखत् / उदराखद्
उदराखताम्
उदराखन्
मध्यम
उदराखः
उदराखतम्
उदराखत
उत्तम
उदराखम्
उदराखाव
उदराखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदराख्यत
उदराख्येताम्
उदराख्यन्त
मध्यम
उदराख्यथाः
उदराख्येथाम्
उदराख्यध्वम्
उत्तम
उदराख्ये
उदराख्यावहि
उदराख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः