उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थतु / उद्मन्थतु
उन्मन्थताम् / उद्मन्थताम्
उन्मन्थन्तु / उद्मन्थन्तु
मध्यम
उन्मन्थतात् / उन्मन्थताद् / उद्मन्थतात् / उद्मन्थताद् / उन्मन्थ / उद्मन्थ
उन्मन्थतम् / उद्मन्थतम्
उन्मन्थत / उद्मन्थत
उत्तम
उन्मन्थानि / उद्मन्थानि
उन्मन्थाव / उद्मन्थाव
उन्मन्थाम / उद्मन्थाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मथ्यताम् / उद्मथ्यताम्
उन्मथ्येताम् / उद्मथ्येताम्
उन्मथ्यन्ताम् / उद्मथ्यन्ताम्
मध्यम
उन्मथ्यस्व / उद्मथ्यस्व
उन्मथ्येथाम् / उद्मथ्येथाम्
उन्मथ्यध्वम् / उद्मथ्यध्वम्
उत्तम
उन्मथ्यै / उद्मथ्यै
उन्मथ्यावहै / उद्मथ्यावहै
उन्मथ्यामहै / उद्मथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः