उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थिष्यति / उद्मन्थिष्यति
उन्मन्थिष्यतः / उद्मन्थिष्यतः
उन्मन्थिष्यन्ति / उद्मन्थिष्यन्ति
मध्यम
उन्मन्थिष्यसि / उद्मन्थिष्यसि
उन्मन्थिष्यथः / उद्मन्थिष्यथः
उन्मन्थिष्यथ / उद्मन्थिष्यथ
उत्तम
उन्मन्थिष्यामि / उद्मन्थिष्यामि
उन्मन्थिष्यावः / उद्मन्थिष्यावः
उन्मन्थिष्यामः / उद्मन्थिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थिष्यते / उद्मन्थिष्यते
उन्मन्थिष्येते / उद्मन्थिष्येते
उन्मन्थिष्यन्ते / उद्मन्थिष्यन्ते
मध्यम
उन्मन्थिष्यसे / उद्मन्थिष्यसे
उन्मन्थिष्येथे / उद्मन्थिष्येथे
उन्मन्थिष्यध्वे / उद्मन्थिष्यध्वे
उत्तम
उन्मन्थिष्ये / उद्मन्थिष्ये
उन्मन्थिष्यावहे / उद्मन्थिष्यावहे
उन्मन्थिष्यामहे / उद्मन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः