उत् + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदतीकिष्यत
उदतीकिष्येताम्
उदतीकिष्यन्त
मध्यम
उदतीकिष्यथाः
उदतीकिष्येथाम्
उदतीकिष्यध्वम्
उत्तम
उदतीकिष्ये
उदतीकिष्यावहि
उदतीकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदतीकिष्यत
उदतीकिष्येताम्
उदतीकिष्यन्त
मध्यम
उदतीकिष्यथाः
उदतीकिष्येथाम्
उदतीकिष्यध्वम्
उत्तम
उदतीकिष्ये
उदतीकिष्यावहि
उदतीकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः