उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचकिष्यत
उदचकिष्येताम्
उदचकिष्यन्त
मध्यम
उदचकिष्यथाः
उदचकिष्येथाम्
उदचकिष्यध्वम्
उत्तम
उदचकिष्ये
उदचकिष्यावहि
उदचकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचकिष्यत
उदचकिष्येताम्
उदचकिष्यन्त
मध्यम
उदचकिष्यथाः
उदचकिष्येथाम्
उदचकिष्यध्वम्
उत्तम
उदचकिष्ये
उदचकिष्यावहि
उदचकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः