उत् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थेत
उद्ग्रन्थेयाताम्
उद्ग्रन्थेरन्
मध्यम
उद्ग्रन्थेथाः
उद्ग्रन्थेयाथाम्
उद्ग्रन्थेध्वम्
उत्तम
उद्ग्रन्थेय
उद्ग्रन्थेवहि
उद्ग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थ्येत
उद्ग्रन्थ्येयाताम्
उद्ग्रन्थ्येरन्
मध्यम
उद्ग्रन्थ्येथाः
उद्ग्रन्थ्येयाथाम्
उद्ग्रन्थ्येध्वम्
उत्तम
उद्ग्रन्थ्येय
उद्ग्रन्थ्येवहि
उद्ग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः