उत् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिष्यते
उद्ग्रन्थिष्येते
उद्ग्रन्थिष्यन्ते
मध्यम
उद्ग्रन्थिष्यसे
उद्ग्रन्थिष्येथे
उद्ग्रन्थिष्यध्वे
उत्तम
उद्ग्रन्थिष्ये
उद्ग्रन्थिष्यावहे
उद्ग्रन्थिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिष्यते
उद्ग्रन्थिष्येते
उद्ग्रन्थिष्यन्ते
मध्यम
उद्ग्रन्थिष्यसे
उद्ग्रन्थिष्येथे
उद्ग्रन्थिष्यध्वे
उत्तम
उद्ग्रन्थिष्ये
उद्ग्रन्थिष्यावहे
उद्ग्रन्थिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः