उत् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिषीष्ट
उद्ग्रन्थिषीयास्ताम्
उद्ग्रन्थिषीरन्
मध्यम
उद्ग्रन्थिषीष्ठाः
उद्ग्रन्थिषीयास्थाम्
उद्ग्रन्थिषीध्वम्
उत्तम
उद्ग्रन्थिषीय
उद्ग्रन्थिषीवहि
उद्ग्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्ग्रन्थिषीष्ट
उद्ग्रन्थिषीयास्ताम्
उद्ग्रन्थिषीरन्
मध्यम
उद्ग्रन्थिषीष्ठाः
उद्ग्रन्थिषीयास्थाम्
उद्ग्रन्थिषीध्वम्
उत्तम
उद्ग्रन्थिषीय
उद्ग्रन्थिषीवहि
उद्ग्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः