उत् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदगण्डीत् / उदगण्डीद्
उदगण्डिष्टाम्
उदगण्डिषुः
मध्यम
उदगण्डीः
उदगण्डिष्टम्
उदगण्डिष्ट
उत्तम
उदगण्डिषम्
उदगण्डिष्व
उदगण्डिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदगण्डि
उदगण्डिषाताम्
उदगण्डिषत
मध्यम
उदगण्डिष्ठाः
उदगण्डिषाथाम्
उदगण्डिढ्वम्
उत्तम
उदगण्डिषि
उदगण्डिष्वहि
उदगण्डिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः