उत् + क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रन्दीत् / उदक्रन्दीद्
उदक्रन्दिष्टाम्
उदक्रन्दिषुः
मध्यम
उदक्रन्दीः
उदक्रन्दिष्टम्
उदक्रन्दिष्ट
उत्तम
उदक्रन्दिषम्
उदक्रन्दिष्व
उदक्रन्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रन्दि
उदक्रन्दिषाताम्
उदक्रन्दिषत
मध्यम
उदक्रन्दिष्ठाः
उदक्रन्दिषाथाम्
उदक्रन्दिढ्वम्
उत्तम
उदक्रन्दिषि
उदक्रन्दिष्वहि
उदक्रन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः