उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत् / उदक्रक्ष्यद् / उदकर्क्ष्यत् / उदकर्क्ष्यद्
उदक्रक्ष्यताम् / उदकर्क्ष्यताम्
उदक्रक्ष्यन् / उदकर्क्ष्यन्
मध्यम
उदक्रक्ष्यः / उदकर्क्ष्यः
उदक्रक्ष्यतम् / उदकर्क्ष्यतम्
उदक्रक्ष्यत / उदकर्क्ष्यत
उत्तम
उदक्रक्ष्यम् / उदकर्क्ष्यम्
उदक्रक्ष्याव / उदकर्क्ष्याव
उदक्रक्ष्याम / उदकर्क्ष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदक्रक्ष्यत / उदकर्क्ष्यत
उदक्रक्ष्येताम् / उदकर्क्ष्येताम्
उदक्रक्ष्यन्त / उदकर्क्ष्यन्त
मध्यम
उदक्रक्ष्यथाः / उदकर्क्ष्यथाः
उदक्रक्ष्येथाम् / उदकर्क्ष्येथाम्
उदक्रक्ष्यध्वम् / उदकर्क्ष्यध्वम्
उत्तम
उदक्रक्ष्ये / उदकर्क्ष्ये
उदक्रक्ष्यावहि / उदकर्क्ष्यावहि
उदक्रक्ष्यामहि / उदकर्क्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः