उत् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदकाखीत् / उदकाखीद् / उदकखीत् / उदकखीद्
उदकाखिष्टाम् / उदकखिष्टाम्
उदकाखिषुः / उदकखिषुः
मध्यम
उदकाखीः / उदकखीः
उदकाखिष्टम् / उदकखिष्टम्
उदकाखिष्ट / उदकखिष्ट
उत्तम
उदकाखिषम् / उदकखिषम्
उदकाखिष्व / उदकखिष्व
उदकाखिष्म / उदकखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकाखि
उदकखिषाताम्
उदकखिषत
मध्यम
उदकखिष्ठाः
उदकखिषाथाम्
उदकखिढ्वम्
उत्तम
उदकखिषि
उदकखिष्वहि
उदकखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः