उख् + णिच् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
औचिखत् / औचिखद्
औचिखताम्
औचिखन्
मध्यम
औचिखः
औचिखतम्
औचिखत
उत्तम
औचिखम्
औचिखाव
औचिखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
औचिखत
औचिखेताम्
औचिखन्त
मध्यम
औचिखथाः
औचिखेथाम्
औचिखध्वम्
उत्तम
औचिखे
औचिखावहि
औचिखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
औखि
औखिषाताम् / औखयिषाताम्
औखिषत / औखयिषत
मध्यम
औखिष्ठाः / औखयिष्ठाः
औखिषाथाम् / औखयिषाथाम्
औखिढ्वम् / औखयिढ्वम् / औखयिध्वम्
उत्तम
औखिषि / औखयिषि
औखिष्वहि / औखयिष्वहि
औखिष्महि / औखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः