ईड् धातुरूपाणि - ईडँ स्तुतौ - अदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवतुः / ईडांबभूवतुः / ईडामासतुः
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूवुः / ईडांबभूवुः / ईडामासुः
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविथ / ईडांबभूविथ / ईडामासिथ
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवथुः / ईडांबभूवथुः / ईडामासथुः
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूव / ईडांबभूव / ईडामास
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूव / ईडांबभूव / ईडामास
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविव / ईडांबभूविव / ईडामासिव
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविम / ईडांबभूविम / ईडामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चक्राते / ईडांचक्राते / ईडाम्बभूवाते / ईडांबभूवाते / ईडामासाते
ईडाञ्चक्रिरे / ईडांचक्रिरे / ईडाम्बभूविरे / ईडांबभूविरे / ईडामासिरे
मध्यम
ईडाञ्चकृषे / ईडांचकृषे / ईडाम्बभूविषे / ईडांबभूविषे / ईडामासिषे
ईडाञ्चक्राथे / ईडांचक्राथे / ईडाम्बभूवाथे / ईडांबभूवाथे / ईडामासाथे
ईडाञ्चकृढ्वे / ईडांचकृढ्वे / ईडाम्बभूविध्वे / ईडांबभूविध्वे / ईडाम्बभूविढ्वे / ईडांबभूविढ्वे / ईडामासिध्वे
उत्तम
ईडाञ्चक्रे / ईडांचक्रे / ईडाम्बभूवे / ईडांबभूवे / ईडामाहे
ईडाञ्चकृवहे / ईडांचकृवहे / ईडाम्बभूविवहे / ईडांबभूविवहे / ईडामासिवहे
ईडाञ्चकृमहे / ईडांचकृमहे / ईडाम्बभूविमहे / ईडांबभूविमहे / ईडामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः