इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एटतात् / एटताद् / एटतु
एटताम्
एटन्तु
मध्यम
एटतात् / एटताद् / एट
एटतम्
एटत
उत्तम
एटानि
एटाव
एटाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इट्यताम्
इट्येताम्
इट्यन्ताम्
मध्यम
इट्यस्व
इट्येथाम्
इट्यध्वम्
उत्तम
इट्यै
इट्यावहै
इट्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः