इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इयेट
ईटतुः
ईटुः
मध्यम
इयेटिथ
ईटथुः
ईट
उत्तम
इयेट
ईटिव
ईटिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईटे
ईटाते
ईटिरे
मध्यम
ईटिषे
ईटाथे
ईटिध्वे
उत्तम
ईटे
ईटिवहे
ईटिमहे
 


सनादि प्रत्ययाः

उपसर्गाः