इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एटति
एटतः
एटन्ति
मध्यम
एटसि
एटथः
एटथ
उत्तम
एटामि
एटावः
एटामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इट्यते
इट्येते
इट्यन्ते
मध्यम
इट्यसे
इट्येथे
इट्यध्वे
उत्तम
इट्ये
इट्यावहे
इट्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः