इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐटत् / ऐटद्
ऐटताम्
ऐटन्
मध्यम
ऐटः
ऐटतम्
ऐटत
उत्तम
ऐटम्
ऐटाव
ऐटाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐट्यत
ऐट्येताम्
ऐट्यन्त
मध्यम
ऐट्यथाः
ऐट्येथाम्
ऐट्यध्वम्
उत्तम
ऐट्ये
ऐट्यावहि
ऐट्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः