इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इङ्खयतात् / इङ्खयताद् / इङ्खयतु
इङ्खयताम्
इङ्खयन्तु
मध्यम
इङ्खयतात् / इङ्खयताद् / इङ्खय
इङ्खयतम्
इङ्खयत
उत्तम
इङ्खयानि
इङ्खयाव
इङ्खयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्खयताम्
इङ्खयेताम्
इङ्खयन्ताम्
मध्यम
इङ्खयस्व
इङ्खयेथाम्
इङ्खयध्वम्
उत्तम
इङ्खयै
इङ्खयावहै
इङ्खयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्ख्यताम्
इङ्ख्येताम्
इङ्ख्यन्ताम्
मध्यम
इङ्ख्यस्व
इङ्ख्येथाम्
इङ्ख्यध्वम्
उत्तम
इङ्ख्यै
इङ्ख्यावहै
इङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः