इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्रतुः / इङ्खयांचक्रतुः / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्रुः / इङ्खयांचक्रुः / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
मध्यम
इङ्खयाञ्चकर्थ / इङ्खयांचकर्थ / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चक्रथुः / इङ्खयांचक्रथुः / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चक्र / इङ्खयांचक्र / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
उत्तम
इङ्खयाञ्चकर / इङ्खयांचकर / इङ्खयाञ्चकार / इङ्खयांचकार / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृव / इङ्खयांचकृव / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृम / इङ्खयांचकृम / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवतुः / इङ्खयांबभूवतुः / इङ्खयामासतुः
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूवुः / इङ्खयांबभूवुः / इङ्खयामासुः
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविथ / इङ्खयांबभूविथ / इङ्खयामासिथ
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवथुः / इङ्खयांबभूवथुः / इङ्खयामासथुः
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूव / इङ्खयांबभूव / इङ्खयामास
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविव / इङ्खयांबभूविव / इङ्खयामासिव
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविम / इङ्खयांबभूविम / इङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चक्राते / इङ्खयांचक्राते / इङ्खयाम्बभूवाते / इङ्खयांबभूवाते / इङ्खयामासाते
इङ्खयाञ्चक्रिरे / इङ्खयांचक्रिरे / इङ्खयाम्बभूविरे / इङ्खयांबभूविरे / इङ्खयामासिरे
मध्यम
इङ्खयाञ्चकृषे / इङ्खयांचकृषे / इङ्खयाम्बभूविषे / इङ्खयांबभूविषे / इङ्खयामासिषे
इङ्खयाञ्चक्राथे / इङ्खयांचक्राथे / इङ्खयाम्बभूवाथे / इङ्खयांबभूवाथे / इङ्खयामासाथे
इङ्खयाञ्चकृढ्वे / इङ्खयांचकृढ्वे / इङ्खयाम्बभूविध्वे / इङ्खयांबभूविध्वे / इङ्खयाम्बभूविढ्वे / इङ्खयांबभूविढ्वे / इङ्खयामासिध्वे
उत्तम
इङ्खयाञ्चक्रे / इङ्खयांचक्रे / इङ्खयाम्बभूवे / इङ्खयांबभूवे / इङ्खयामाहे
इङ्खयाञ्चकृवहे / इङ्खयांचकृवहे / इङ्खयाम्बभूविवहे / इङ्खयांबभूविवहे / इङ्खयामासिवहे
इङ्खयाञ्चकृमहे / इङ्खयांचकृमहे / इङ्खयाम्बभूविमहे / इङ्खयांबभूविमहे / इङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः