इङ्ख् + णिच् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐङ्खयत् / ऐङ्खयद्
ऐङ्खयताम्
ऐङ्खयन्
मध्यम
ऐङ्खयः
ऐङ्खयतम्
ऐङ्खयत
उत्तम
ऐङ्खयम्
ऐङ्खयाव
ऐङ्खयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐङ्खयत
ऐङ्खयेताम्
ऐङ्खयन्त
मध्यम
ऐङ्खयथाः
ऐङ्खयेथाम्
ऐङ्खयध्वम्
उत्तम
ऐङ्खये
ऐङ्खयावहि
ऐङ्खयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐङ्ख्यत
ऐङ्ख्येताम्
ऐङ्ख्यन्त
मध्यम
ऐङ्ख्यथाः
ऐङ्ख्येथाम्
ऐङ्ख्यध्वम्
उत्तम
ऐङ्ख्ये
ऐङ्ख्यावहि
ऐङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः