आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरदेत् / आरदेद्
आरदेताम्
आरदेयुः
मध्यम
आरदेः
आरदेतम्
आरदेत
उत्तम
आरदेयम्
आरदेव
आरदेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरद्येत
आरद्येयाताम्
आरद्येरन्
मध्यम
आरद्येथाः
आरद्येयाथाम्
आरद्येध्वम्
उत्तम
आरद्येय
आरद्येवहि
आरद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः