आङ् + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यति
आरङ्गिष्यतः
आरङ्गिष्यन्ति
मध्यम
आरङ्गिष्यसि
आरङ्गिष्यथः
आरङ्गिष्यथ
उत्तम
आरङ्गिष्यामि
आरङ्गिष्यावः
आरङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरङ्गिष्यते
आरङ्गिष्येते
आरङ्गिष्यन्ते
मध्यम
आरङ्गिष्यसे
आरङ्गिष्येथे
आरङ्गिष्यध्वे
उत्तम
आरङ्गिष्ये
आरङ्गिष्यावहे
आरङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः