आङ् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आद्राघिषीष्ट
आद्राघिषीयास्ताम्
आद्राघिषीरन्
मध्यम
आद्राघिषीष्ठाः
आद्राघिषीयास्थाम्
आद्राघिषीध्वम्
उत्तम
आद्राघिषीय
आद्राघिषीवहि
आद्राघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आद्राघिषीष्ट
आद्राघिषीयास्ताम्
आद्राघिषीरन्
मध्यम
आद्राघिषीष्ठाः
आद्राघिषीयास्थाम्
आद्राघिषीध्वम्
उत्तम
आद्राघिषीय
आद्राघिषीवहि
आद्राघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः