आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकिता
आचकितारौ
आचकितारः
मध्यम
आचकितासे
आचकितासाथे
आचकिताध्वे
उत्तम
आचकिताहे
आचकितास्वहे
आचकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकिता
आचकितारौ
आचकितारः
मध्यम
आचकितासे
आचकितासाथे
आचकिताध्वे
उत्तम
आचकिताहे
आचकितास्वहे
आचकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः