आङ् + उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ओवोख
ओखतुः
ओखुः
मध्यम
ओवोखिथ
ओखथुः
ओख
उत्तम
ओवोख
ओखिव
ओखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ओखे
ओखाते
ओखिरे
मध्यम
ओखिषे
ओखाथे
ओखिध्वे
उत्तम
ओखे
ओखिवहे
ओखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः