आङ् + इख् धातुरूपाणि - इखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एयेख
एखतुः
एखुः
मध्यम
एयेखिथ
एखथुः
एख
उत्तम
एयेख
एखिव
एखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एखे
एखाते
एखिरे
मध्यम
एखिषे
एखाथे
एखिध्वे
उत्तम
एखे
एखिवहे
एखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः