अव + स्वर्द् + यङ्लुक् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अवासास्वर्दिष्यत् / अवासास्वर्दिष्यद्
अवासास्वर्दिष्यताम्
अवासास्वर्दिष्यन्
मध्यम
अवासास्वर्दिष्यः
अवासास्वर्दिष्यतम्
अवासास्वर्दिष्यत
उत्तम
अवासास्वर्दिष्यम्
अवासास्वर्दिष्याव
अवासास्वर्दिष्याम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अवासास्वर्दिष्यत
अवासास्वर्दिष्येताम्
अवासास्वर्दिष्यन्त
मध्यम
अवासास्वर्दिष्यथाः
अवासास्वर्दिष्येथाम्
अवासास्वर्दिष्यध्वम्
उत्तम
अवासास्वर्दिष्ये
अवासास्वर्दिष्यावहि
अवासास्वर्दिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः