अव + श्च्युत् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाश्च्युतत् / अवाश्च्युतद् / अवाश्च्योतीत् / अवाश्च्योतीद्
अवाश्च्युतताम् / अवाश्च्योतिष्टाम्
अवाश्च्युतन् / अवाश्च्योतिषुः
मध्यम
अवाश्च्युतः / अवाश्च्योतीः
अवाश्च्युततम् / अवाश्च्योतिष्टम्
अवाश्च्युतत / अवाश्च्योतिष्ट
उत्तम
अवाश्च्युतम् / अवाश्च्योतिषम्
अवाश्च्युताव / अवाश्च्योतिष्व
अवाश्च्युताम / अवाश्च्योतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाश्च्योति
अवाश्च्योतिषाताम्
अवाश्च्योतिषत
मध्यम
अवाश्च्योतिष्ठाः
अवाश्च्योतिषाथाम्
अवाश्च्योतिढ्वम्
उत्तम
अवाश्च्योतिषि
अवाश्च्योतिष्वहि
अवाश्च्योतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः