अव + लिख् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवलेखतात् / अवलेखताद् / अवलेखतु
अवलेखताम्
अवलेखन्तु
मध्यम
अवलेखतात् / अवलेखताद् / अवलेख
अवलेखतम्
अवलेखत
उत्तम
अवलेखानि
अवलेखाव
अवलेखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलिख्यताम्
अवलिख्येताम्
अवलिख्यन्ताम्
मध्यम
अवलिख्यस्व
अवलिख्येथाम्
अवलिख्यध्वम्
उत्तम
अवलिख्यै
अवलिख्यावहै
अवलिख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः