अव + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवरङ्गिता
अवरङ्गितारौ
अवरङ्गितारः
मध्यम
अवरङ्गितासि
अवरङ्गितास्थः
अवरङ्गितास्थ
उत्तम
अवरङ्गितास्मि
अवरङ्गितास्वः
अवरङ्गितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवरङ्गिता
अवरङ्गितारौ
अवरङ्गितारः
मध्यम
अवरङ्गितासे
अवरङ्गितासाथे
अवरङ्गिताध्वे
उत्तम
अवरङ्गिताहे
अवरङ्गितास्वहे
अवरङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः