अव + मङ्घ् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवममङ्घे
अवममङ्घाते
अवममङ्घिरे
मध्यम
अवममङ्घिषे
अवममङ्घाथे
अवममङ्घिध्वे
उत्तम
अवममङ्घे
अवममङ्घिवहे
अवममङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवममङ्घे
अवममङ्घाते
अवममङ्घिरे
मध्यम
अवममङ्घिषे
अवममङ्घाथे
अवममङ्घिध्वे
उत्तम
अवममङ्घे
अवममङ्घिवहे
अवममङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः