अव + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवबुक्कति
अवबुक्कतः
अवबुक्कन्ति
मध्यम
अवबुक्कसि
अवबुक्कथः
अवबुक्कथ
उत्तम
अवबुक्कामि
अवबुक्कावः
अवबुक्कामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवबुक्क्यते
अवबुक्क्येते
अवबुक्क्यन्ते
मध्यम
अवबुक्क्यसे
अवबुक्क्येथे
अवबुक्क्यध्वे
उत्तम
अवबुक्क्ये
अवबुक्क्यावहे
अवबुक्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः