अव + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदध्राख
अवदध्राखतुः
अवदध्राखुः
मध्यम
अवदध्राखिथ
अवदध्राखथुः
अवदध्राख
उत्तम
अवदध्राख
अवदध्राखिव
अवदध्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदध्राखे
अवदध्राखाते
अवदध्राखिरे
मध्यम
अवदध्राखिषे
अवदध्राखाथे
अवदध्राखिध्वे
उत्तम
अवदध्राखे
अवदध्राखिवहे
अवदध्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः