अव + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवतङ्गतात् / अवतङ्गताद् / अवतङ्गतु
अवतङ्गताम्
अवतङ्गन्तु
मध्यम
अवतङ्गतात् / अवतङ्गताद् / अवतङ्ग
अवतङ्गतम्
अवतङ्गत
उत्तम
अवतङ्गानि
अवतङ्गाव
अवतङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवतङ्ग्यताम्
अवतङ्ग्येताम्
अवतङ्ग्यन्ताम्
मध्यम
अवतङ्ग्यस्व
अवतङ्ग्येथाम्
अवतङ्ग्यध्वम्
उत्तम
अवतङ्ग्यै
अवतङ्ग्यावहै
अवतङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः