अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवघघिता
अवघघितारौ
अवघघितारः
मध्यम
अवघघितासि
अवघघितास्थः
अवघघितास्थ
उत्तम
अवघघितास्मि
अवघघितास्वः
अवघघितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवघघिता
अवघघितारौ
अवघघितारः
मध्यम
अवघघितासे
अवघघितासाथे
अवघघिताध्वे
उत्तम
अवघघिताहे
अवघघितास्वहे
अवघघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः