अव + गद् धातुरूपाणि - लुट् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवगदिता
अवगदितारौ
अवगदितारः
मध्यम
अवगदितासि
अवगदितास्थः
अवगदितास्थ
उत्तम
अवगदितास्मि
अवगदितास्वः
अवगदितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवगदिता
अवगदितारौ
अवगदितारः
मध्यम
अवगदितासे
अवगदितासाथे
अवगदिताध्वे
उत्तम
अवगदिताहे
अवगदितास्वहे
अवगदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः