अभि + ह्राद् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यह्रादिष्ट
अभ्यह्रादिषाताम्
अभ्यह्रादिषत
मध्यम
अभ्यह्रादिष्ठाः
अभ्यह्रादिषाथाम्
अभ्यह्रादिढ्वम्
उत्तम
अभ्यह्रादिषि
अभ्यह्रादिष्वहि
अभ्यह्रादिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यह्रादि
अभ्यह्रादिषाताम्
अभ्यह्रादिषत
मध्यम
अभ्यह्रादिष्ठाः
अभ्यह्रादिषाथाम्
अभ्यह्रादिढ्वम्
उत्तम
अभ्यह्रादिषि
अभ्यह्रादिष्वहि
अभ्यह्रादिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः