अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्किष्यत
अभ्यश्लङ्किष्येताम्
अभ्यश्लङ्किष्यन्त
मध्यम
अभ्यश्लङ्किष्यथाः
अभ्यश्लङ्किष्येथाम्
अभ्यश्लङ्किष्यध्वम्
उत्तम
अभ्यश्लङ्किष्ये
अभ्यश्लङ्किष्यावहि
अभ्यश्लङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्किष्यत
अभ्यश्लङ्किष्येताम्
अभ्यश्लङ्किष्यन्त
मध्यम
अभ्यश्लङ्किष्यथाः
अभ्यश्लङ्किष्येथाम्
अभ्यश्लङ्किष्यध्वम्
उत्तम
अभ्यश्लङ्किष्ये
अभ्यश्लङ्किष्यावहि
अभ्यश्लङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः