अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्कत
अभ्यश्लङ्केताम्
अभ्यश्लङ्कन्त
मध्यम
अभ्यश्लङ्कथाः
अभ्यश्लङ्केथाम्
अभ्यश्लङ्कध्वम्
उत्तम
अभ्यश्लङ्के
अभ्यश्लङ्कावहि
अभ्यश्लङ्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्लङ्क्यत
अभ्यश्लङ्क्येताम्
अभ्यश्लङ्क्यन्त
मध्यम
अभ्यश्लङ्क्यथाः
अभ्यश्लङ्क्येथाम्
अभ्यश्लङ्क्यध्वम्
उत्तम
अभ्यश्लङ्क्ये
अभ्यश्लङ्क्यावहि
अभ्यश्लङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः