अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किषीष्ट
अभिश्लङ्किषीयास्ताम्
अभिश्लङ्किषीरन्
मध्यम
अभिश्लङ्किषीष्ठाः
अभिश्लङ्किषीयास्थाम्
अभिश्लङ्किषीध्वम्
उत्तम
अभिश्लङ्किषीय
अभिश्लङ्किषीवहि
अभिश्लङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किषीष्ट
अभिश्लङ्किषीयास्ताम्
अभिश्लङ्किषीरन्
मध्यम
अभिश्लङ्किषीष्ठाः
अभिश्लङ्किषीयास्थाम्
अभिश्लङ्किषीध्वम्
उत्तम
अभिश्लङ्किषीय
अभिश्लङ्किषीवहि
अभिश्लङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः