अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किष्यते
अभिश्रङ्किष्येते
अभिश्रङ्किष्यन्ते
मध्यम
अभिश्रङ्किष्यसे
अभिश्रङ्किष्येथे
अभिश्रङ्किष्यध्वे
उत्तम
अभिश्रङ्किष्ये
अभिश्रङ्किष्यावहे
अभिश्रङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किष्यते
अभिश्रङ्किष्येते
अभिश्रङ्किष्यन्ते
मध्यम
अभिश्रङ्किष्यसे
अभिश्रङ्किष्येथे
अभिश्रङ्किष्यध्वे
उत्तम
अभिश्रङ्किष्ये
अभिश्रङ्किष्यावहे
अभिश्रङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः