अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किता
अभिश्रङ्कितारौ
अभिश्रङ्कितारः
मध्यम
अभिश्रङ्कितासे
अभिश्रङ्कितासाथे
अभिश्रङ्किताध्वे
उत्तम
अभिश्रङ्किताहे
अभिश्रङ्कितास्वहे
अभिश्रङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किता
अभिश्रङ्कितारौ
अभिश्रङ्कितारः
मध्यम
अभिश्रङ्कितासे
अभिश्रङ्कितासाथे
अभिश्रङ्किताध्वे
उत्तम
अभिश्रङ्किताहे
अभिश्रङ्कितास्वहे
अभिश्रङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः