अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किषीष्ट
अभिश्रङ्किषीयास्ताम्
अभिश्रङ्किषीरन्
मध्यम
अभिश्रङ्किषीष्ठाः
अभिश्रङ्किषीयास्थाम्
अभिश्रङ्किषीध्वम्
उत्तम
अभिश्रङ्किषीय
अभिश्रङ्किषीवहि
अभिश्रङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्किषीष्ट
अभिश्रङ्किषीयास्ताम्
अभिश्रङ्किषीरन्
मध्यम
अभिश्रङ्किषीष्ठाः
अभिश्रङ्किषीयास्थाम्
अभिश्रङ्किषीध्वम्
उत्तम
अभिश्रङ्किषीय
अभिश्रङ्किषीवहि
अभिश्रङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः