अभि + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यमङ्किष्ट
अभ्यमङ्किषाताम्
अभ्यमङ्किषत
मध्यम
अभ्यमङ्किष्ठाः
अभ्यमङ्किषाथाम्
अभ्यमङ्किढ्वम्
उत्तम
अभ्यमङ्किषि
अभ्यमङ्किष्वहि
अभ्यमङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यमङ्कि
अभ्यमङ्किषाताम्
अभ्यमङ्किषत
मध्यम
अभ्यमङ्किष्ठाः
अभ्यमङ्किषाथाम्
अभ्यमङ्किढ्वम्
उत्तम
अभ्यमङ्किषि
अभ्यमङ्किष्वहि
अभ्यमङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः